Brihadaranyaka Upanishad
ॐ असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Om Asato Maa Sad-Gamaya |
Tamaso Maa Jyotir-Gamaya |
Mrtyor-Maa Amrtam Gamaya |
Om Shaantih Shaantih Shaantih ||
Meaning:
Lead us from the unreal to the real / Truth
Lead us from darkness to light
Lead us from death to immortality
Let there be peace everywhere
Taittiriya Upanishad 2.1
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Om Saha Nau-Avatu |
Saha Nau Bhunaktu |
Saha Viiryam Karavaavahai |
Tejasvi Nau-Adhiitam-Astu Maa Vidvissaavahai |
Om Shaantih Shaantih Shaantih ||
Meaning:
May God Protect us Both (the Teacher and the Student)
May God Nourish us Both,
May we Work Together with Energy and Vigour
Let us not hate each other
Let there be peace everywhere
Bhagavad Gita 4.24
ॐ ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना।।4.24।।
The process of offering (conducting the yagna) is Brahman.
The food offered is Brahman.
The Fire which consumes the food is Brahman.
He who performs their duties as offering to Brahman reach the state of Brahman
Opening Prayer
Isa Upanishad 1.15
ॐ
हिरण्मयॆन पात्रॆन सत्यस्यापिहितं मुखम् ।
तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टयॆ ॥ १५ ॥
The Golden Vessel containing Truth is covered with a Golden Lid.
Oh Lord, Remove that Lid and show the path of Satya (Truth) and Dharma.
Prayer for each round (12)
ॐ मित्राय नमः
ॐ रवये नमः।
ॐ सूर्याय नम:।
ॐ भानवे नमः।
ॐ खगाय नमः।
ॐ पूष्णे नमः।
ॐ हिरण्यगर्भाय नमः।
ॐ मरीचये नमः।
ॐ आदित्याय नम:।
ॐ सवित्रे नमः।
ॐ अर्काय नमः।
ॐ भास्कराय नमः।
ॐ श्रीसवित्रसूर्यनारायणाय नमः।
ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु
मा कश्चिद्दुःखभाग्भवेत् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Om Sarve Bhavantu Sukhinah
Sarve Santu Nir-Aamayaah |
Sarve Bhadraanni Pashyantu
Maa Kashcid-Duhkha-Bhaag-Bhavet |
Om Shaantih Shaantih Shaantih ||
Meaning:
May all become happy
May none fall ill |
May all see auspiciousness everywhere
May none ever feel sorrow |
Let there be peace everywhere